B 360-36 Aurdhvadehikapaddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 360/36
Title: Aurdhvadehikapaddhati
Dimensions: 24.5 x 10.4 cm x 46 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1031
Remarks:


Reel No. B 360-36 Inventory No. 5388

Title Aurdhvadehikapaddhati

Remarks An alternative title of the text is the Antyeṣṭhipaddhati.

Author Nārāyaṇa Bhaṭṭa

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 10.4 cm

Folios 46

Lines per Folio 10

Foliation figures on the verso; in the upper left-hand margin under the abbreviation aṃ. ṣṭhi. (no abbreviation is written in some folios) and in the lower right-hand margin under the word rāmā

Place of Deposit NAK

Accession No. 5/1031

Manuscript Features

There are two exposures of fols. 15v–16r and 17v–18r.

Excerpts

Beginning

|| śrīmahāgaṇapataye namaḥ ||     ||

gurubhyo namaḥ ||      ||

bhaṭṭarāmeśvarasuto bhaṭṭanārāyaṇaḥ sudhīḥ ||

natvā śivau saṃvicārya tanuteṃtyeṣṭipaddhatiṃ || 1 ||

āsannamaraṇaṃ pitrādikaṃ putrādis tīrthe nītvā prāyaścitta[ṃ] kārayet || tadīyaṃ svayaṃ vā kuryāt | tac ca ṣaḍabdaṃ abdaṃ sārddhābdaṃ vā yathāśakti tadaiva suvarṇādipratyāmnāya dvārā kuryāt | (fol. 1v1–3)

End

ityādigra[n]thā[n]tarato [ʼ]vagantavyaṃ |

bhaṭṭarāmeśvarasuto bhaṭṭanārāyaṇaḥ sudhīḥ |

vyadhatta rucirāṃ kāśyā⟨ṃ⟩m aurdhvadehikapaddhatiṃ || 1 ||

āśvalāyanamārgeṇa saṃti paddhatayaḥ śataṃ |

tābhya⟨ḥ⟩s tv asyā viśeṣo yaṃ paṃḍitaiḥ so [ʼ]vadhāryatāṃ || 2 ||      || (fol. 46v5–7)

Colophon

iti śrībhaṭṭarāmeśvarasūnunā nārāyaṇabhaṭṭena kṛtāyām aurdhvadehikapaddhatau maraṇavidhānāni ||      ||

kāśīnāṭhārpaṇam astu ||

samāpto yaṃ graṃthaḥ || (fol. 46v7–8)

Microfilm Details

Reel No. B 360/36

Date of Filming 02-11-1972

Exposures 50

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 26-03-2010

Bibliography