B 360-36 Aurdhvadehikapaddhati
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 360/36
Title: Aurdhvadehikapaddhati
Dimensions: 24.5 x 10.4 cm x 46 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1031
Remarks:
Reel No. B 360-36 Inventory No. 5388
Title Aurdhvadehikapaddhati
Remarks An alternative title of the text is the Antyeṣṭhipaddhati.
Author Nārāyaṇa Bhaṭṭa
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.5 x 10.4 cm
Folios 46
Lines per Folio 10
Foliation figures on the verso; in the upper left-hand margin under the abbreviation aṃ. ṣṭhi. (no abbreviation is written in some folios) and in the lower right-hand margin under the word rāmā
Place of Deposit NAK
Accession No. 5/1031
Manuscript Features
There are two exposures of fols. 15v–16r and 17v–18r.
Excerpts
Beginning
|| śrīmahāgaṇapataye namaḥ || ||
gurubhyo namaḥ || ||
bhaṭṭarāmeśvarasuto bhaṭṭanārāyaṇaḥ sudhīḥ ||
natvā śivau saṃvicārya tanuteṃtyeṣṭipaddhatiṃ || 1 ||
āsannamaraṇaṃ pitrādikaṃ putrādis tīrthe nītvā prāyaścitta[ṃ] kārayet || tadīyaṃ svayaṃ vā kuryāt | tac ca ṣaḍabdaṃ abdaṃ sārddhābdaṃ vā yathāśakti tadaiva suvarṇādipratyāmnāya dvārā kuryāt | (fol. 1v1–3)
End
ityādigra[n]thā[n]tarato [ʼ]vagantavyaṃ |
bhaṭṭarāmeśvarasuto bhaṭṭanārāyaṇaḥ sudhīḥ |
vyadhatta rucirāṃ kāśyā⟨ṃ⟩m aurdhvadehikapaddhatiṃ || 1 ||
āśvalāyanamārgeṇa saṃti paddhatayaḥ śataṃ |
tābhya⟨ḥ⟩s tv asyā viśeṣo yaṃ paṃḍitaiḥ so [ʼ]vadhāryatāṃ || 2 || || (fol. 46v5–7)
Colophon
iti śrībhaṭṭarāmeśvarasūnunā nārāyaṇabhaṭṭena kṛtāyām aurdhvadehikapaddhatau maraṇavidhānāni || ||
kāśīnāṭhārpaṇam astu ||
samāpto yaṃ graṃthaḥ || (fol. 46v7–8)
Microfilm Details
Reel No. B 360/36
Date of Filming 02-11-1972
Exposures 50
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/RK
Date 26-03-2010
Bibliography